Sanskrit tools

Sanskrit declension


Declension of ऋषभ ṛṣabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभः ṛṣabhaḥ
ऋषभौ ṛṣabhau
ऋषभाः ṛṣabhāḥ
Vocative ऋषभ ṛṣabha
ऋषभौ ṛṣabhau
ऋषभाः ṛṣabhāḥ
Accusative ऋषभम् ṛṣabham
ऋषभौ ṛṣabhau
ऋषभान् ṛṣabhān
Instrumental ऋषभेण ṛṣabheṇa
ऋषभाभ्याम् ṛṣabhābhyām
ऋषभैः ṛṣabhaiḥ
Dative ऋषभाय ṛṣabhāya
ऋषभाभ्याम् ṛṣabhābhyām
ऋषभेभ्यः ṛṣabhebhyaḥ
Ablative ऋषभात् ṛṣabhāt
ऋषभाभ्याम् ṛṣabhābhyām
ऋषभेभ्यः ṛṣabhebhyaḥ
Genitive ऋषभस्य ṛṣabhasya
ऋषभयोः ṛṣabhayoḥ
ऋषभाणाम् ṛṣabhāṇām
Locative ऋषभे ṛṣabhe
ऋषभयोः ṛṣabhayoḥ
ऋषभेषु ṛṣabheṣu