Singular | Dual | Plural | |
Nominative |
ऋषभः
ṛṣabhaḥ |
ऋषभौ
ṛṣabhau |
ऋषभाः
ṛṣabhāḥ |
Vocative |
ऋषभ
ṛṣabha |
ऋषभौ
ṛṣabhau |
ऋषभाः
ṛṣabhāḥ |
Accusative |
ऋषभम्
ṛṣabham |
ऋषभौ
ṛṣabhau |
ऋषभान्
ṛṣabhān |
Instrumental |
ऋषभेण
ṛṣabheṇa |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभैः
ṛṣabhaiḥ |
Dative |
ऋषभाय
ṛṣabhāya |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभेभ्यः
ṛṣabhebhyaḥ |
Ablative |
ऋषभात्
ṛṣabhāt |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभेभ्यः
ṛṣabhebhyaḥ |
Genitive |
ऋषभस्य
ṛṣabhasya |
ऋषभयोः
ṛṣabhayoḥ |
ऋषभाणाम्
ṛṣabhāṇām |
Locative |
ऋषभे
ṛṣabhe |
ऋषभयोः
ṛṣabhayoḥ |
ऋषभेषु
ṛṣabheṣu |