Singular | Dual | Plural | |
Nominativo |
ऋषभः
ṛṣabhaḥ |
ऋषभौ
ṛṣabhau |
ऋषभाः
ṛṣabhāḥ |
Vocativo |
ऋषभ
ṛṣabha |
ऋषभौ
ṛṣabhau |
ऋषभाः
ṛṣabhāḥ |
Acusativo |
ऋषभम्
ṛṣabham |
ऋषभौ
ṛṣabhau |
ऋषभान्
ṛṣabhān |
Instrumental |
ऋषभेण
ṛṣabheṇa |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभैः
ṛṣabhaiḥ |
Dativo |
ऋषभाय
ṛṣabhāya |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभेभ्यः
ṛṣabhebhyaḥ |
Ablativo |
ऋषभात्
ṛṣabhāt |
ऋषभाभ्याम्
ṛṣabhābhyām |
ऋषभेभ्यः
ṛṣabhebhyaḥ |
Genitivo |
ऋषभस्य
ṛṣabhasya |
ऋषभयोः
ṛṣabhayoḥ |
ऋषभाणाम्
ṛṣabhāṇām |
Locativo |
ऋषभे
ṛṣabhe |
ऋषभयोः
ṛṣabhayoḥ |
ऋषभेषु
ṛṣabheṣu |