Sanskrit tools

Sanskrit declension


Declension of ऋषभदायिनी ṛṣabhadāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋषभदायिनी ṛṣabhadāyinī
ऋषभदायिन्यौ ṛṣabhadāyinyau
ऋषभदायिन्यः ṛṣabhadāyinyaḥ
Vocative ऋषभदायिनि ṛṣabhadāyini
ऋषभदायिन्यौ ṛṣabhadāyinyau
ऋषभदायिन्यः ṛṣabhadāyinyaḥ
Accusative ऋषभदायिनीम् ṛṣabhadāyinīm
ऋषभदायिन्यौ ṛṣabhadāyinyau
ऋषभदायिनीः ṛṣabhadāyinīḥ
Instrumental ऋषभदायिन्या ṛṣabhadāyinyā
ऋषभदायिनीभ्याम् ṛṣabhadāyinībhyām
ऋषभदायिनीभिः ṛṣabhadāyinībhiḥ
Dative ऋषभदायिन्यै ṛṣabhadāyinyai
ऋषभदायिनीभ्याम् ṛṣabhadāyinībhyām
ऋषभदायिनीभ्यः ṛṣabhadāyinībhyaḥ
Ablative ऋषभदायिन्याः ṛṣabhadāyinyāḥ
ऋषभदायिनीभ्याम् ṛṣabhadāyinībhyām
ऋषभदायिनीभ्यः ṛṣabhadāyinībhyaḥ
Genitive ऋषभदायिन्याः ṛṣabhadāyinyāḥ
ऋषभदायिन्योः ṛṣabhadāyinyoḥ
ऋषभदायिनीनाम् ṛṣabhadāyinīnām
Locative ऋषभदायिन्याम् ṛṣabhadāyinyām
ऋषभदायिन्योः ṛṣabhadāyinyoḥ
ऋषभदायिनीषु ṛṣabhadāyinīṣu