| Singular | Dual | Plural |
Nominativo |
ऋषभदायिनी
ṛṣabhadāyinī
|
ऋषभदायिन्यौ
ṛṣabhadāyinyau
|
ऋषभदायिन्यः
ṛṣabhadāyinyaḥ
|
Vocativo |
ऋषभदायिनि
ṛṣabhadāyini
|
ऋषभदायिन्यौ
ṛṣabhadāyinyau
|
ऋषभदायिन्यः
ṛṣabhadāyinyaḥ
|
Acusativo |
ऋषभदायिनीम्
ṛṣabhadāyinīm
|
ऋषभदायिन्यौ
ṛṣabhadāyinyau
|
ऋषभदायिनीः
ṛṣabhadāyinīḥ
|
Instrumental |
ऋषभदायिन्या
ṛṣabhadāyinyā
|
ऋषभदायिनीभ्याम्
ṛṣabhadāyinībhyām
|
ऋषभदायिनीभिः
ṛṣabhadāyinībhiḥ
|
Dativo |
ऋषभदायिन्यै
ṛṣabhadāyinyai
|
ऋषभदायिनीभ्याम्
ṛṣabhadāyinībhyām
|
ऋषभदायिनीभ्यः
ṛṣabhadāyinībhyaḥ
|
Ablativo |
ऋषभदायिन्याः
ṛṣabhadāyinyāḥ
|
ऋषभदायिनीभ्याम्
ṛṣabhadāyinībhyām
|
ऋषभदायिनीभ्यः
ṛṣabhadāyinībhyaḥ
|
Genitivo |
ऋषभदायिन्याः
ṛṣabhadāyinyāḥ
|
ऋषभदायिन्योः
ṛṣabhadāyinyoḥ
|
ऋषभदायिनीनाम्
ṛṣabhadāyinīnām
|
Locativo |
ऋषभदायिन्याम्
ṛṣabhadāyinyām
|
ऋषभदायिन्योः
ṛṣabhadāyinyoḥ
|
ऋषभदायिनीषु
ṛṣabhadāyinīṣu
|