| Singular | Dual | Plural |
Nominative |
ऋषभपञ्चाशिका
ṛṣabhapañcāśikā
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Vocative |
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Accusative |
ऋषभपञ्चाशिकाम्
ṛṣabhapañcāśikām
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Instrumental |
ऋषभपञ्चाशिकया
ṛṣabhapañcāśikayā
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभिः
ṛṣabhapañcāśikābhiḥ
|
Dative |
ऋषभपञ्चाशिकायै
ṛṣabhapañcāśikāyai
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभ्यः
ṛṣabhapañcāśikābhyaḥ
|
Ablative |
ऋषभपञ्चाशिकायाः
ṛṣabhapañcāśikāyāḥ
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभ्यः
ṛṣabhapañcāśikābhyaḥ
|
Genitive |
ऋषभपञ्चाशिकायाः
ṛṣabhapañcāśikāyāḥ
|
ऋषभपञ्चाशिकयोः
ṛṣabhapañcāśikayoḥ
|
ऋषभपञ्चाशिकानाम्
ṛṣabhapañcāśikānām
|
Locative |
ऋषभपञ्चाशिकायाम्
ṛṣabhapañcāśikāyām
|
ऋषभपञ्चाशिकयोः
ṛṣabhapañcāśikayoḥ
|
ऋषभपञ्चाशिकासु
ṛṣabhapañcāśikāsu
|