Sanskrit tools

Sanskrit declension


Declension of ऋषभपञ्चाशिका ṛṣabhapañcāśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋषभपञ्चाशिका ṛṣabhapañcāśikā
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Vocative ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Accusative ऋषभपञ्चाशिकाम् ṛṣabhapañcāśikām
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Instrumental ऋषभपञ्चाशिकया ṛṣabhapañcāśikayā
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभिः ṛṣabhapañcāśikābhiḥ
Dative ऋषभपञ्चाशिकायै ṛṣabhapañcāśikāyai
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभ्यः ṛṣabhapañcāśikābhyaḥ
Ablative ऋषभपञ्चाशिकायाः ṛṣabhapañcāśikāyāḥ
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभ्यः ṛṣabhapañcāśikābhyaḥ
Genitive ऋषभपञ्चाशिकायाः ṛṣabhapañcāśikāyāḥ
ऋषभपञ्चाशिकयोः ṛṣabhapañcāśikayoḥ
ऋषभपञ्चाशिकानाम् ṛṣabhapañcāśikānām
Locative ऋषभपञ्चाशिकायाम् ṛṣabhapañcāśikāyām
ऋषभपञ्चाशिकयोः ṛṣabhapañcāśikayoḥ
ऋषभपञ्चाशिकासु ṛṣabhapañcāśikāsu