Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋषभपञ्चाशिका ṛṣabhapañcāśikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋषभपञ्चाशिका ṛṣabhapañcāśikā
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Vocativo ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Acusativo ऋषभपञ्चाशिकाम् ṛṣabhapañcāśikām
ऋषभपञ्चाशिके ṛṣabhapañcāśike
ऋषभपञ्चाशिकाः ṛṣabhapañcāśikāḥ
Instrumental ऋषभपञ्चाशिकया ṛṣabhapañcāśikayā
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभिः ṛṣabhapañcāśikābhiḥ
Dativo ऋषभपञ्चाशिकायै ṛṣabhapañcāśikāyai
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभ्यः ṛṣabhapañcāśikābhyaḥ
Ablativo ऋषभपञ्चाशिकायाः ṛṣabhapañcāśikāyāḥ
ऋषभपञ्चाशिकाभ्याम् ṛṣabhapañcāśikābhyām
ऋषभपञ्चाशिकाभ्यः ṛṣabhapañcāśikābhyaḥ
Genitivo ऋषभपञ्चाशिकायाः ṛṣabhapañcāśikāyāḥ
ऋषभपञ्चाशिकयोः ṛṣabhapañcāśikayoḥ
ऋषभपञ्चाशिकानाम् ṛṣabhapañcāśikānām
Locativo ऋषभपञ्चाशिकायाम् ṛṣabhapañcāśikāyām
ऋषभपञ्चाशिकयोः ṛṣabhapañcāśikayoḥ
ऋषभपञ्चाशिकासु ṛṣabhapañcāśikāsu