| Singular | Dual | Plural |
Nominativo |
ऋषभपञ्चाशिका
ṛṣabhapañcāśikā
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Vocativo |
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Acusativo |
ऋषभपञ्चाशिकाम्
ṛṣabhapañcāśikām
|
ऋषभपञ्चाशिके
ṛṣabhapañcāśike
|
ऋषभपञ्चाशिकाः
ṛṣabhapañcāśikāḥ
|
Instrumental |
ऋषभपञ्चाशिकया
ṛṣabhapañcāśikayā
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभिः
ṛṣabhapañcāśikābhiḥ
|
Dativo |
ऋषभपञ्चाशिकायै
ṛṣabhapañcāśikāyai
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभ्यः
ṛṣabhapañcāśikābhyaḥ
|
Ablativo |
ऋषभपञ्चाशिकायाः
ṛṣabhapañcāśikāyāḥ
|
ऋषभपञ्चाशिकाभ्याम्
ṛṣabhapañcāśikābhyām
|
ऋषभपञ्चाशिकाभ्यः
ṛṣabhapañcāśikābhyaḥ
|
Genitivo |
ऋषभपञ्चाशिकायाः
ṛṣabhapañcāśikāyāḥ
|
ऋषभपञ्चाशिकयोः
ṛṣabhapañcāśikayoḥ
|
ऋषभपञ्चाशिकानाम्
ṛṣabhapañcāśikānām
|
Locativo |
ऋषभपञ्चाशिकायाम्
ṛṣabhapañcāśikāyām
|
ऋषभपञ्चाशिकयोः
ṛṣabhapañcāśikayoḥ
|
ऋषभपञ्चाशिकासु
ṛṣabhapañcāśikāsu
|