Sanskrit tools

Sanskrit declension


Declension of एकवेणी ekaveṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकवेणी ekaveṇī
एकवेण्यौ ekaveṇyau
एकवेण्यः ekaveṇyaḥ
Vocative एकवेणि ekaveṇi
एकवेण्यौ ekaveṇyau
एकवेण्यः ekaveṇyaḥ
Accusative एकवेणीम् ekaveṇīm
एकवेण्यौ ekaveṇyau
एकवेणीः ekaveṇīḥ
Instrumental एकवेण्या ekaveṇyā
एकवेणीभ्याम् ekaveṇībhyām
एकवेणीभिः ekaveṇībhiḥ
Dative एकवेण्यै ekaveṇyai
एकवेणीभ्याम् ekaveṇībhyām
एकवेणीभ्यः ekaveṇībhyaḥ
Ablative एकवेण्याः ekaveṇyāḥ
एकवेणीभ्याम् ekaveṇībhyām
एकवेणीभ्यः ekaveṇībhyaḥ
Genitive एकवेण्याः ekaveṇyāḥ
एकवेण्योः ekaveṇyoḥ
एकवेणीनाम् ekaveṇīnām
Locative एकवेण्याम् ekaveṇyām
एकवेण्योः ekaveṇyoḥ
एकवेणीषु ekaveṇīṣu