Singular | Dual | Plural | |
Nominativo |
एकवेणी
ekaveṇī |
एकवेण्यौ
ekaveṇyau |
एकवेण्यः
ekaveṇyaḥ |
Vocativo |
एकवेणि
ekaveṇi |
एकवेण्यौ
ekaveṇyau |
एकवेण्यः
ekaveṇyaḥ |
Acusativo |
एकवेणीम्
ekaveṇīm |
एकवेण्यौ
ekaveṇyau |
एकवेणीः
ekaveṇīḥ |
Instrumental |
एकवेण्या
ekaveṇyā |
एकवेणीभ्याम्
ekaveṇībhyām |
एकवेणीभिः
ekaveṇībhiḥ |
Dativo |
एकवेण्यै
ekaveṇyai |
एकवेणीभ्याम्
ekaveṇībhyām |
एकवेणीभ्यः
ekaveṇībhyaḥ |
Ablativo |
एकवेण्याः
ekaveṇyāḥ |
एकवेणीभ्याम्
ekaveṇībhyām |
एकवेणीभ्यः
ekaveṇībhyaḥ |
Genitivo |
एकवेण्याः
ekaveṇyāḥ |
एकवेण्योः
ekaveṇyoḥ |
एकवेणीनाम्
ekaveṇīnām |
Locativo |
एकवेण्याम्
ekaveṇyām |
एकवेण्योः
ekaveṇyoḥ |
एकवेणीषु
ekaveṇīṣu |