Sanskrit tools

Sanskrit declension


Declension of एकधाभूय ekadhābhūya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative एकधाभूयम् ekadhābhūyam
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Vocative एकधाभूय ekadhābhūya
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Accusative एकधाभूयम् ekadhābhūyam
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Instrumental एकधाभूयेन ekadhābhūyena
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयैः ekadhābhūyaiḥ
Dative एकधाभूयाय ekadhābhūyāya
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयेभ्यः ekadhābhūyebhyaḥ
Ablative एकधाभूयात् ekadhābhūyāt
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयेभ्यः ekadhābhūyebhyaḥ
Genitive एकधाभूयस्य ekadhābhūyasya
एकधाभूययोः ekadhābhūyayoḥ
एकधाभूयानाम् ekadhābhūyānām
Locative एकधाभूये ekadhābhūye
एकधाभूययोः ekadhābhūyayoḥ
एकधाभूयेषु ekadhābhūyeṣu