Herramientas de sánscrito

Declinación del sánscrito


Declinación de एकधाभूय ekadhābhūya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo एकधाभूयम् ekadhābhūyam
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Vocativo एकधाभूय ekadhābhūya
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Acusativo एकधाभूयम् ekadhābhūyam
एकधाभूये ekadhābhūye
एकधाभूयानि ekadhābhūyāni
Instrumental एकधाभूयेन ekadhābhūyena
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयैः ekadhābhūyaiḥ
Dativo एकधाभूयाय ekadhābhūyāya
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयेभ्यः ekadhābhūyebhyaḥ
Ablativo एकधाभूयात् ekadhābhūyāt
एकधाभूयाभ्याम् ekadhābhūyābhyām
एकधाभूयेभ्यः ekadhābhūyebhyaḥ
Genitivo एकधाभूयस्य ekadhābhūyasya
एकधाभूययोः ekadhābhūyayoḥ
एकधाभूयानाम् ekadhābhūyānām
Locativo एकधाभूये ekadhābhūye
एकधाभूययोः ekadhābhūyayoḥ
एकधाभूयेषु ekadhābhūyeṣu