| Singular | Dual | Plural |
Nominativo |
एकधाभूयम्
ekadhābhūyam
|
एकधाभूये
ekadhābhūye
|
एकधाभूयानि
ekadhābhūyāni
|
Vocativo |
एकधाभूय
ekadhābhūya
|
एकधाभूये
ekadhābhūye
|
एकधाभूयानि
ekadhābhūyāni
|
Acusativo |
एकधाभूयम्
ekadhābhūyam
|
एकधाभूये
ekadhābhūye
|
एकधाभूयानि
ekadhābhūyāni
|
Instrumental |
एकधाभूयेन
ekadhābhūyena
|
एकधाभूयाभ्याम्
ekadhābhūyābhyām
|
एकधाभूयैः
ekadhābhūyaiḥ
|
Dativo |
एकधाभूयाय
ekadhābhūyāya
|
एकधाभूयाभ्याम्
ekadhābhūyābhyām
|
एकधाभूयेभ्यः
ekadhābhūyebhyaḥ
|
Ablativo |
एकधाभूयात्
ekadhābhūyāt
|
एकधाभूयाभ्याम्
ekadhābhūyābhyām
|
एकधाभूयेभ्यः
ekadhābhūyebhyaḥ
|
Genitivo |
एकधाभूयस्य
ekadhābhūyasya
|
एकधाभूययोः
ekadhābhūyayoḥ
|
एकधाभूयानाम्
ekadhābhūyānām
|
Locativo |
एकधाभूये
ekadhābhūye
|
एकधाभूययोः
ekadhābhūyayoḥ
|
एकधाभूयेषु
ekadhābhūyeṣu
|