Singular | Dual | Plural | |
Nominative |
एणीपदी
eṇīpadī |
एणीपद्यौ
eṇīpadyau |
एणीपद्यः
eṇīpadyaḥ |
Vocative |
एणीपदि
eṇīpadi |
एणीपद्यौ
eṇīpadyau |
एणीपद्यः
eṇīpadyaḥ |
Accusative |
एणीपदीम्
eṇīpadīm |
एणीपद्यौ
eṇīpadyau |
एणीपदीः
eṇīpadīḥ |
Instrumental |
एणीपद्या
eṇīpadyā |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभिः
eṇīpadībhiḥ |
Dative |
एणीपद्यै
eṇīpadyai |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभ्यः
eṇīpadībhyaḥ |
Ablative |
एणीपद्याः
eṇīpadyāḥ |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभ्यः
eṇīpadībhyaḥ |
Genitive |
एणीपद्याः
eṇīpadyāḥ |
एणीपद्योः
eṇīpadyoḥ |
एणीपदीनाम्
eṇīpadīnām |
Locative |
एणीपद्याम्
eṇīpadyām |
एणीपद्योः
eṇīpadyoḥ |
एणीपदीषु
eṇīpadīṣu |