Singular | Dual | Plural | |
Nominativo |
एणीपदी
eṇīpadī |
एणीपद्यौ
eṇīpadyau |
एणीपद्यः
eṇīpadyaḥ |
Vocativo |
एणीपदि
eṇīpadi |
एणीपद्यौ
eṇīpadyau |
एणीपद्यः
eṇīpadyaḥ |
Acusativo |
एणीपदीम्
eṇīpadīm |
एणीपद्यौ
eṇīpadyau |
एणीपदीः
eṇīpadīḥ |
Instrumental |
एणीपद्या
eṇīpadyā |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभिः
eṇīpadībhiḥ |
Dativo |
एणीपद्यै
eṇīpadyai |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभ्यः
eṇīpadībhyaḥ |
Ablativo |
एणीपद्याः
eṇīpadyāḥ |
एणीपदीभ्याम्
eṇīpadībhyām |
एणीपदीभ्यः
eṇīpadībhyaḥ |
Genitivo |
एणीपद्याः
eṇīpadyāḥ |
एणीपद्योः
eṇīpadyoḥ |
एणीपदीनाम्
eṇīpadīnām |
Locativo |
एणीपद्याम्
eṇīpadyām |
एणीपद्योः
eṇīpadyoḥ |
एणीपदीषु
eṇīpadīṣu |