Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रजालिकी aindrajālikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऐन्द्रजालिकी aindrajālikī
ऐन्द्रजालिक्यौ aindrajālikyau
ऐन्द्रजालिक्यः aindrajālikyaḥ
Vocative ऐन्द्रजालिकि aindrajāliki
ऐन्द्रजालिक्यौ aindrajālikyau
ऐन्द्रजालिक्यः aindrajālikyaḥ
Accusative ऐन्द्रजालिकीम् aindrajālikīm
ऐन्द्रजालिक्यौ aindrajālikyau
ऐन्द्रजालिकीः aindrajālikīḥ
Instrumental ऐन्द्रजालिक्या aindrajālikyā
ऐन्द्रजालिकीभ्याम् aindrajālikībhyām
ऐन्द्रजालिकीभिः aindrajālikībhiḥ
Dative ऐन्द्रजालिक्यै aindrajālikyai
ऐन्द्रजालिकीभ्याम् aindrajālikībhyām
ऐन्द्रजालिकीभ्यः aindrajālikībhyaḥ
Ablative ऐन्द्रजालिक्याः aindrajālikyāḥ
ऐन्द्रजालिकीभ्याम् aindrajālikībhyām
ऐन्द्रजालिकीभ्यः aindrajālikībhyaḥ
Genitive ऐन्द्रजालिक्याः aindrajālikyāḥ
ऐन्द्रजालिक्योः aindrajālikyoḥ
ऐन्द्रजालिकीनाम् aindrajālikīnām
Locative ऐन्द्रजालिक्याम् aindrajālikyām
ऐन्द्रजालिक्योः aindrajālikyoḥ
ऐन्द्रजालिकीषु aindrajālikīṣu