| Singular | Dual | Plural |
Nominativo |
ऐन्द्रजालिकी
aindrajālikī
|
ऐन्द्रजालिक्यौ
aindrajālikyau
|
ऐन्द्रजालिक्यः
aindrajālikyaḥ
|
Vocativo |
ऐन्द्रजालिकि
aindrajāliki
|
ऐन्द्रजालिक्यौ
aindrajālikyau
|
ऐन्द्रजालिक्यः
aindrajālikyaḥ
|
Acusativo |
ऐन्द्रजालिकीम्
aindrajālikīm
|
ऐन्द्रजालिक्यौ
aindrajālikyau
|
ऐन्द्रजालिकीः
aindrajālikīḥ
|
Instrumental |
ऐन्द्रजालिक्या
aindrajālikyā
|
ऐन्द्रजालिकीभ्याम्
aindrajālikībhyām
|
ऐन्द्रजालिकीभिः
aindrajālikībhiḥ
|
Dativo |
ऐन्द्रजालिक्यै
aindrajālikyai
|
ऐन्द्रजालिकीभ्याम्
aindrajālikībhyām
|
ऐन्द्रजालिकीभ्यः
aindrajālikībhyaḥ
|
Ablativo |
ऐन्द्रजालिक्याः
aindrajālikyāḥ
|
ऐन्द्रजालिकीभ्याम्
aindrajālikībhyām
|
ऐन्द्रजालिकीभ्यः
aindrajālikībhyaḥ
|
Genitivo |
ऐन्द्रजालिक्याः
aindrajālikyāḥ
|
ऐन्द्रजालिक्योः
aindrajālikyoḥ
|
ऐन्द्रजालिकीनाम्
aindrajālikīnām
|
Locativo |
ऐन्द्रजालिक्याम्
aindrajālikyām
|
ऐन्द्रजालिक्योः
aindrajālikyoḥ
|
ऐन्द्रजालिकीषु
aindrajālikīṣu
|