Sanskrit tools

Sanskrit declension


Declension of ऐलधानी ailadhānī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऐलधानी ailadhānī
ऐलधान्यौ ailadhānyau
ऐलधान्यः ailadhānyaḥ
Vocative ऐलधानि ailadhāni
ऐलधान्यौ ailadhānyau
ऐलधान्यः ailadhānyaḥ
Accusative ऐलधानीम् ailadhānīm
ऐलधान्यौ ailadhānyau
ऐलधानीः ailadhānīḥ
Instrumental ऐलधान्या ailadhānyā
ऐलधानीभ्याम् ailadhānībhyām
ऐलधानीभिः ailadhānībhiḥ
Dative ऐलधान्यै ailadhānyai
ऐलधानीभ्याम् ailadhānībhyām
ऐलधानीभ्यः ailadhānībhyaḥ
Ablative ऐलधान्याः ailadhānyāḥ
ऐलधानीभ्याम् ailadhānībhyām
ऐलधानीभ्यः ailadhānībhyaḥ
Genitive ऐलधान्याः ailadhānyāḥ
ऐलधान्योः ailadhānyoḥ
ऐलधानीनाम् ailadhānīnām
Locative ऐलधान्याम् ailadhānyām
ऐलधान्योः ailadhānyoḥ
ऐलधानीषु ailadhānīṣu