| Singular | Dual | Plural |
Nominativo |
ऐलधानी
ailadhānī
|
ऐलधान्यौ
ailadhānyau
|
ऐलधान्यः
ailadhānyaḥ
|
Vocativo |
ऐलधानि
ailadhāni
|
ऐलधान्यौ
ailadhānyau
|
ऐलधान्यः
ailadhānyaḥ
|
Acusativo |
ऐलधानीम्
ailadhānīm
|
ऐलधान्यौ
ailadhānyau
|
ऐलधानीः
ailadhānīḥ
|
Instrumental |
ऐलधान्या
ailadhānyā
|
ऐलधानीभ्याम्
ailadhānībhyām
|
ऐलधानीभिः
ailadhānībhiḥ
|
Dativo |
ऐलधान्यै
ailadhānyai
|
ऐलधानीभ्याम्
ailadhānībhyām
|
ऐलधानीभ्यः
ailadhānībhyaḥ
|
Ablativo |
ऐलधान्याः
ailadhānyāḥ
|
ऐलधानीभ्याम्
ailadhānībhyām
|
ऐलधानीभ्यः
ailadhānībhyaḥ
|
Genitivo |
ऐलधान्याः
ailadhānyāḥ
|
ऐलधान्योः
ailadhānyoḥ
|
ऐलधानीनाम्
ailadhānīnām
|
Locativo |
ऐलधान्याम्
ailadhānyām
|
ऐलधान्योः
ailadhānyoḥ
|
ऐलधानीषु
ailadhānīṣu
|