Sanskrit tools

Sanskrit declension


Declension of ऐश्वर्यवती aiśvaryavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऐश्वर्यवती aiśvaryavatī
ऐश्वर्यवत्यौ aiśvaryavatyau
ऐश्वर्यवत्यः aiśvaryavatyaḥ
Vocative ऐश्वर्यवति aiśvaryavati
ऐश्वर्यवत्यौ aiśvaryavatyau
ऐश्वर्यवत्यः aiśvaryavatyaḥ
Accusative ऐश्वर्यवतीम् aiśvaryavatīm
ऐश्वर्यवत्यौ aiśvaryavatyau
ऐश्वर्यवतीः aiśvaryavatīḥ
Instrumental ऐश्वर्यवत्या aiśvaryavatyā
ऐश्वर्यवतीभ्याम् aiśvaryavatībhyām
ऐश्वर्यवतीभिः aiśvaryavatībhiḥ
Dative ऐश्वर्यवत्यै aiśvaryavatyai
ऐश्वर्यवतीभ्याम् aiśvaryavatībhyām
ऐश्वर्यवतीभ्यः aiśvaryavatībhyaḥ
Ablative ऐश्वर्यवत्याः aiśvaryavatyāḥ
ऐश्वर्यवतीभ्याम् aiśvaryavatībhyām
ऐश्वर्यवतीभ्यः aiśvaryavatībhyaḥ
Genitive ऐश्वर्यवत्याः aiśvaryavatyāḥ
ऐश्वर्यवत्योः aiśvaryavatyoḥ
ऐश्वर्यवतीनाम् aiśvaryavatīnām
Locative ऐश्वर्यवत्याम् aiśvaryavatyām
ऐश्वर्यवत्योः aiśvaryavatyoḥ
ऐश्वर्यवतीषु aiśvaryavatīṣu