| Singular | Dual | Plural |
Nominativo |
ऐश्वर्यवती
aiśvaryavatī
|
ऐश्वर्यवत्यौ
aiśvaryavatyau
|
ऐश्वर्यवत्यः
aiśvaryavatyaḥ
|
Vocativo |
ऐश्वर्यवति
aiśvaryavati
|
ऐश्वर्यवत्यौ
aiśvaryavatyau
|
ऐश्वर्यवत्यः
aiśvaryavatyaḥ
|
Acusativo |
ऐश्वर्यवतीम्
aiśvaryavatīm
|
ऐश्वर्यवत्यौ
aiśvaryavatyau
|
ऐश्वर्यवतीः
aiśvaryavatīḥ
|
Instrumental |
ऐश्वर्यवत्या
aiśvaryavatyā
|
ऐश्वर्यवतीभ्याम्
aiśvaryavatībhyām
|
ऐश्वर्यवतीभिः
aiśvaryavatībhiḥ
|
Dativo |
ऐश्वर्यवत्यै
aiśvaryavatyai
|
ऐश्वर्यवतीभ्याम्
aiśvaryavatībhyām
|
ऐश्वर्यवतीभ्यः
aiśvaryavatībhyaḥ
|
Ablativo |
ऐश्वर्यवत्याः
aiśvaryavatyāḥ
|
ऐश्वर्यवतीभ्याम्
aiśvaryavatībhyām
|
ऐश्वर्यवतीभ्यः
aiśvaryavatībhyaḥ
|
Genitivo |
ऐश्वर्यवत्याः
aiśvaryavatyāḥ
|
ऐश्वर्यवत्योः
aiśvaryavatyoḥ
|
ऐश्वर्यवतीनाम्
aiśvaryavatīnām
|
Locativo |
ऐश्वर्यवत्याम्
aiśvaryavatyām
|
ऐश्वर्यवत्योः
aiśvaryavatyoḥ
|
ऐश्वर्यवतीषु
aiśvaryavatīṣu
|