Sanskrit tools

Sanskrit declension


Declension of करकचतुर्थी karakacaturthī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative करकचतुर्थी karakacaturthī
करकचतुर्थ्यौ karakacaturthyau
करकचतुर्थ्यः karakacaturthyaḥ
Vocative करकचतुर्थि karakacaturthi
करकचतुर्थ्यौ karakacaturthyau
करकचतुर्थ्यः karakacaturthyaḥ
Accusative करकचतुर्थीम् karakacaturthīm
करकचतुर्थ्यौ karakacaturthyau
करकचतुर्थीः karakacaturthīḥ
Instrumental करकचतुर्थ्या karakacaturthyā
करकचतुर्थीभ्याम् karakacaturthībhyām
करकचतुर्थीभिः karakacaturthībhiḥ
Dative करकचतुर्थ्यै karakacaturthyai
करकचतुर्थीभ्याम् karakacaturthībhyām
करकचतुर्थीभ्यः karakacaturthībhyaḥ
Ablative करकचतुर्थ्याः karakacaturthyāḥ
करकचतुर्थीभ्याम् karakacaturthībhyām
करकचतुर्थीभ्यः karakacaturthībhyaḥ
Genitive करकचतुर्थ्याः karakacaturthyāḥ
करकचतुर्थ्योः karakacaturthyoḥ
करकचतुर्थीनाम् karakacaturthīnām
Locative करकचतुर्थ्याम् karakacaturthyām
करकचतुर्थ्योः karakacaturthyoḥ
करकचतुर्थीषु karakacaturthīṣu