| Singular | Dual | Plural |
Nominativo |
करकचतुर्थी
karakacaturthī
|
करकचतुर्थ्यौ
karakacaturthyau
|
करकचतुर्थ्यः
karakacaturthyaḥ
|
Vocativo |
करकचतुर्थि
karakacaturthi
|
करकचतुर्थ्यौ
karakacaturthyau
|
करकचतुर्थ्यः
karakacaturthyaḥ
|
Acusativo |
करकचतुर्थीम्
karakacaturthīm
|
करकचतुर्थ्यौ
karakacaturthyau
|
करकचतुर्थीः
karakacaturthīḥ
|
Instrumental |
करकचतुर्थ्या
karakacaturthyā
|
करकचतुर्थीभ्याम्
karakacaturthībhyām
|
करकचतुर्थीभिः
karakacaturthībhiḥ
|
Dativo |
करकचतुर्थ्यै
karakacaturthyai
|
करकचतुर्थीभ्याम्
karakacaturthībhyām
|
करकचतुर्थीभ्यः
karakacaturthībhyaḥ
|
Ablativo |
करकचतुर्थ्याः
karakacaturthyāḥ
|
करकचतुर्थीभ्याम्
karakacaturthībhyām
|
करकचतुर्थीभ्यः
karakacaturthībhyaḥ
|
Genitivo |
करकचतुर्थ्याः
karakacaturthyāḥ
|
करकचतुर्थ्योः
karakacaturthyoḥ
|
करकचतुर्थीनाम्
karakacaturthīnām
|
Locativo |
करकचतुर्थ्याम्
karakacaturthyām
|
करकचतुर्थ्योः
karakacaturthyoḥ
|
करकचतुर्थीषु
karakacaturthīṣu
|