Sanskrit tools

Sanskrit declension


Declension of करणप्रबोध karaṇaprabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणप्रबोधः karaṇaprabodhaḥ
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधाः karaṇaprabodhāḥ
Vocative करणप्रबोध karaṇaprabodha
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधाः karaṇaprabodhāḥ
Accusative करणप्रबोधम् karaṇaprabodham
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधान् karaṇaprabodhān
Instrumental करणप्रबोधेन karaṇaprabodhena
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधैः karaṇaprabodhaiḥ
Dative करणप्रबोधाय karaṇaprabodhāya
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधेभ्यः karaṇaprabodhebhyaḥ
Ablative करणप्रबोधात् karaṇaprabodhāt
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधेभ्यः karaṇaprabodhebhyaḥ
Genitive करणप्रबोधस्य karaṇaprabodhasya
करणप्रबोधयोः karaṇaprabodhayoḥ
करणप्रबोधानाम् karaṇaprabodhānām
Locative करणप्रबोधे karaṇaprabodhe
करणप्रबोधयोः karaṇaprabodhayoḥ
करणप्रबोधेषु karaṇaprabodheṣu