Herramientas de sánscrito

Declinación del sánscrito


Declinación de करणप्रबोध karaṇaprabodha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo करणप्रबोधः karaṇaprabodhaḥ
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधाः karaṇaprabodhāḥ
Vocativo करणप्रबोध karaṇaprabodha
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधाः karaṇaprabodhāḥ
Acusativo करणप्रबोधम् karaṇaprabodham
करणप्रबोधौ karaṇaprabodhau
करणप्रबोधान् karaṇaprabodhān
Instrumental करणप्रबोधेन karaṇaprabodhena
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधैः karaṇaprabodhaiḥ
Dativo करणप्रबोधाय karaṇaprabodhāya
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधेभ्यः karaṇaprabodhebhyaḥ
Ablativo करणप्रबोधात् karaṇaprabodhāt
करणप्रबोधाभ्याम् karaṇaprabodhābhyām
करणप्रबोधेभ्यः karaṇaprabodhebhyaḥ
Genitivo करणप्रबोधस्य karaṇaprabodhasya
करणप्रबोधयोः karaṇaprabodhayoḥ
करणप्रबोधानाम् karaṇaprabodhānām
Locativo करणप्रबोधे karaṇaprabodhe
करणप्रबोधयोः karaṇaprabodhayoḥ
करणप्रबोधेषु karaṇaprabodheṣu