| Singular | Dual | Plural |
Nominativo |
करणप्रबोधः
karaṇaprabodhaḥ
|
करणप्रबोधौ
karaṇaprabodhau
|
करणप्रबोधाः
karaṇaprabodhāḥ
|
Vocativo |
करणप्रबोध
karaṇaprabodha
|
करणप्रबोधौ
karaṇaprabodhau
|
करणप्रबोधाः
karaṇaprabodhāḥ
|
Acusativo |
करणप्रबोधम्
karaṇaprabodham
|
करणप्रबोधौ
karaṇaprabodhau
|
करणप्रबोधान्
karaṇaprabodhān
|
Instrumental |
करणप्रबोधेन
karaṇaprabodhena
|
करणप्रबोधाभ्याम्
karaṇaprabodhābhyām
|
करणप्रबोधैः
karaṇaprabodhaiḥ
|
Dativo |
करणप्रबोधाय
karaṇaprabodhāya
|
करणप्रबोधाभ्याम्
karaṇaprabodhābhyām
|
करणप्रबोधेभ्यः
karaṇaprabodhebhyaḥ
|
Ablativo |
करणप्रबोधात्
karaṇaprabodhāt
|
करणप्रबोधाभ्याम्
karaṇaprabodhābhyām
|
करणप्रबोधेभ्यः
karaṇaprabodhebhyaḥ
|
Genitivo |
करणप्रबोधस्य
karaṇaprabodhasya
|
करणप्रबोधयोः
karaṇaprabodhayoḥ
|
करणप्रबोधानाम्
karaṇaprabodhānām
|
Locativo |
करणप्रबोधे
karaṇaprabodhe
|
करणप्रबोधयोः
karaṇaprabodhayoḥ
|
करणप्रबोधेषु
karaṇaprabodheṣu
|