Sanskrit tools

Sanskrit declension


Declension of करणवत् karaṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative करणवान् karaṇavān
करणवन्तौ karaṇavantau
करणवन्तः karaṇavantaḥ
Vocative करणवन् karaṇavan
करणवन्तौ karaṇavantau
करणवन्तः karaṇavantaḥ
Accusative करणवन्तम् karaṇavantam
करणवन्तौ karaṇavantau
करणवतः karaṇavataḥ
Instrumental करणवता karaṇavatā
करणवद्भ्याम् karaṇavadbhyām
करणवद्भिः karaṇavadbhiḥ
Dative करणवते karaṇavate
करणवद्भ्याम् karaṇavadbhyām
करणवद्भ्यः karaṇavadbhyaḥ
Ablative करणवतः karaṇavataḥ
करणवद्भ्याम् karaṇavadbhyām
करणवद्भ्यः karaṇavadbhyaḥ
Genitive करणवतः karaṇavataḥ
करणवतोः karaṇavatoḥ
करणवताम् karaṇavatām
Locative करणवति karaṇavati
करणवतोः karaṇavatoḥ
करणवत्सु karaṇavatsu