Ferramentas de sânscrito

Declinação do sânscrito


Declinação de करणवत् karaṇavat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo करणवान् karaṇavān
करणवन्तौ karaṇavantau
करणवन्तः karaṇavantaḥ
Vocativo करणवन् karaṇavan
करणवन्तौ karaṇavantau
करणवन्तः karaṇavantaḥ
Acusativo करणवन्तम् karaṇavantam
करणवन्तौ karaṇavantau
करणवतः karaṇavataḥ
Instrumental करणवता karaṇavatā
करणवद्भ्याम् karaṇavadbhyām
करणवद्भिः karaṇavadbhiḥ
Dativo करणवते karaṇavate
करणवद्भ्याम् karaṇavadbhyām
करणवद्भ्यः karaṇavadbhyaḥ
Ablativo करणवतः karaṇavataḥ
करणवद्भ्याम् karaṇavadbhyām
करणवद्भ्यः karaṇavadbhyaḥ
Genitivo करणवतः karaṇavataḥ
करणवतोः karaṇavatoḥ
करणवताम् karaṇavatām
Locativo करणवति karaṇavati
करणवतोः karaṇavatoḥ
करणवत्सु karaṇavatsu