Singular | Dual | Plural | |
Nominativo |
करणवान्
karaṇavān |
करणवन्तौ
karaṇavantau |
करणवन्तः
karaṇavantaḥ |
Vocativo |
करणवन्
karaṇavan |
करणवन्तौ
karaṇavantau |
करणवन्तः
karaṇavantaḥ |
Acusativo |
करणवन्तम्
karaṇavantam |
करणवन्तौ
karaṇavantau |
करणवतः
karaṇavataḥ |
Instrumental |
करणवता
karaṇavatā |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भिः
karaṇavadbhiḥ |
Dativo |
करणवते
karaṇavate |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Ablativo |
करणवतः
karaṇavataḥ |
करणवद्भ्याम्
karaṇavadbhyām |
करणवद्भ्यः
karaṇavadbhyaḥ |
Genitivo |
करणवतः
karaṇavataḥ |
करणवतोः
karaṇavatoḥ |
करणवताम्
karaṇavatām |
Locativo |
करणवति
karaṇavati |
करणवतोः
karaṇavatoḥ |
करणवत्सु
karaṇavatsu |