Sanskrit tools

Sanskrit declension


Declension of करिवैजयन्ती karivaijayantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative करिवैजयन्ती karivaijayantī
करिवैजयन्त्यौ karivaijayantyau
करिवैजयन्त्यः karivaijayantyaḥ
Vocative करिवैजयन्ति karivaijayanti
करिवैजयन्त्यौ karivaijayantyau
करिवैजयन्त्यः karivaijayantyaḥ
Accusative करिवैजयन्तीम् karivaijayantīm
करिवैजयन्त्यौ karivaijayantyau
करिवैजयन्तीः karivaijayantīḥ
Instrumental करिवैजयन्त्या karivaijayantyā
करिवैजयन्तीभ्याम् karivaijayantībhyām
करिवैजयन्तीभिः karivaijayantībhiḥ
Dative करिवैजयन्त्यै karivaijayantyai
करिवैजयन्तीभ्याम् karivaijayantībhyām
करिवैजयन्तीभ्यः karivaijayantībhyaḥ
Ablative करिवैजयन्त्याः karivaijayantyāḥ
करिवैजयन्तीभ्याम् karivaijayantībhyām
करिवैजयन्तीभ्यः karivaijayantībhyaḥ
Genitive करिवैजयन्त्याः karivaijayantyāḥ
करिवैजयन्त्योः karivaijayantyoḥ
करिवैजयन्तीनाम् karivaijayantīnām
Locative करिवैजयन्त्याम् karivaijayantyām
करिवैजयन्त्योः karivaijayantyoḥ
करिवैजयन्तीषु karivaijayantīṣu