| Singular | Dual | Plural |
Nominativo |
करिवैजयन्ती
karivaijayantī
|
करिवैजयन्त्यौ
karivaijayantyau
|
करिवैजयन्त्यः
karivaijayantyaḥ
|
Vocativo |
करिवैजयन्ति
karivaijayanti
|
करिवैजयन्त्यौ
karivaijayantyau
|
करिवैजयन्त्यः
karivaijayantyaḥ
|
Acusativo |
करिवैजयन्तीम्
karivaijayantīm
|
करिवैजयन्त्यौ
karivaijayantyau
|
करिवैजयन्तीः
karivaijayantīḥ
|
Instrumental |
करिवैजयन्त्या
karivaijayantyā
|
करिवैजयन्तीभ्याम्
karivaijayantībhyām
|
करिवैजयन्तीभिः
karivaijayantībhiḥ
|
Dativo |
करिवैजयन्त्यै
karivaijayantyai
|
करिवैजयन्तीभ्याम्
karivaijayantībhyām
|
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
|
Ablativo |
करिवैजयन्त्याः
karivaijayantyāḥ
|
करिवैजयन्तीभ्याम्
karivaijayantībhyām
|
करिवैजयन्तीभ्यः
karivaijayantībhyaḥ
|
Genitivo |
करिवैजयन्त्याः
karivaijayantyāḥ
|
करिवैजयन्त्योः
karivaijayantyoḥ
|
करिवैजयन्तीनाम्
karivaijayantīnām
|
Locativo |
करिवैजयन्त्याम्
karivaijayantyām
|
करिवैजयन्त्योः
karivaijayantyoḥ
|
करिवैजयन्तीषु
karivaijayantīṣu
|