| Singular | Dual | Plural | |
| Nominative |
कर्पासी
karpāsī |
कर्पास्यौ
karpāsyau |
कर्पास्यः
karpāsyaḥ |
| Vocative |
कर्पासि
karpāsi |
कर्पास्यौ
karpāsyau |
कर्पास्यः
karpāsyaḥ |
| Accusative |
कर्पासीम्
karpāsīm |
कर्पास्यौ
karpāsyau |
कर्पासीः
karpāsīḥ |
| Instrumental |
कर्पास्या
karpāsyā |
कर्पासीभ्याम्
karpāsībhyām |
कर्पासीभिः
karpāsībhiḥ |
| Dative |
कर्पास्यै
karpāsyai |
कर्पासीभ्याम्
karpāsībhyām |
कर्पासीभ्यः
karpāsībhyaḥ |
| Ablative |
कर्पास्याः
karpāsyāḥ |
कर्पासीभ्याम्
karpāsībhyām |
कर्पासीभ्यः
karpāsībhyaḥ |
| Genitive |
कर्पास्याः
karpāsyāḥ |
कर्पास्योः
karpāsyoḥ |
कर्पासीनाम्
karpāsīnām |
| Locative |
कर्पास्याम्
karpāsyām |
कर्पास्योः
karpāsyoḥ |
कर्पासीषु
karpāsīṣu |