| Singular | Dual | Plural | |
| Nominativo | कर्पासी
					karpāsī | कर्पास्यौ
					karpāsyau | कर्पास्यः
					karpāsyaḥ | 
| Vocativo | कर्पासि
					karpāsi | कर्पास्यौ
					karpāsyau | कर्पास्यः
					karpāsyaḥ | 
| Acusativo | कर्पासीम्
					karpāsīm | कर्पास्यौ
					karpāsyau | कर्पासीः
					karpāsīḥ | 
| Instrumental | कर्पास्या
					karpāsyā | कर्पासीभ्याम्
					karpāsībhyām | कर्पासीभिः
					karpāsībhiḥ | 
| Dativo | कर्पास्यै
					karpāsyai | कर्पासीभ्याम्
					karpāsībhyām | कर्पासीभ्यः
					karpāsībhyaḥ | 
| Ablativo | कर्पास्याः
					karpāsyāḥ | कर्पासीभ्याम्
					karpāsībhyām | कर्पासीभ्यः
					karpāsībhyaḥ | 
| Genitivo | कर्पास्याः
					karpāsyāḥ | कर्पास्योः
					karpāsyoḥ | कर्पासीनाम्
					karpāsīnām | 
| Locativo | कर्पास्याम्
					karpāsyām | कर्पास्योः
					karpāsyoḥ | कर्पासीषु
					karpāsīṣu |