| Singular | Dual | Plural |
| Nominative |
कर्मवती
karmavatī
|
कर्मवत्यौ
karmavatyau
|
कर्मवत्यः
karmavatyaḥ
|
| Vocative |
कर्मवति
karmavati
|
कर्मवत्यौ
karmavatyau
|
कर्मवत्यः
karmavatyaḥ
|
| Accusative |
कर्मवतीम्
karmavatīm
|
कर्मवत्यौ
karmavatyau
|
कर्मवतीः
karmavatīḥ
|
| Instrumental |
कर्मवत्या
karmavatyā
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभिः
karmavatībhiḥ
|
| Dative |
कर्मवत्यै
karmavatyai
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभ्यः
karmavatībhyaḥ
|
| Ablative |
कर्मवत्याः
karmavatyāḥ
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभ्यः
karmavatībhyaḥ
|
| Genitive |
कर्मवत्याः
karmavatyāḥ
|
कर्मवत्योः
karmavatyoḥ
|
कर्मवतीनाम्
karmavatīnām
|
| Locative |
कर्मवत्याम्
karmavatyām
|
कर्मवत्योः
karmavatyoḥ
|
कर्मवतीषु
karmavatīṣu
|