| Singular | Dual | Plural |
| Nominativo |
कर्मवती
karmavatī
|
कर्मवत्यौ
karmavatyau
|
कर्मवत्यः
karmavatyaḥ
|
| Vocativo |
कर्मवति
karmavati
|
कर्मवत्यौ
karmavatyau
|
कर्मवत्यः
karmavatyaḥ
|
| Acusativo |
कर्मवतीम्
karmavatīm
|
कर्मवत्यौ
karmavatyau
|
कर्मवतीः
karmavatīḥ
|
| Instrumental |
कर्मवत्या
karmavatyā
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभिः
karmavatībhiḥ
|
| Dativo |
कर्मवत्यै
karmavatyai
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभ्यः
karmavatībhyaḥ
|
| Ablativo |
कर्मवत्याः
karmavatyāḥ
|
कर्मवतीभ्याम्
karmavatībhyām
|
कर्मवतीभ्यः
karmavatībhyaḥ
|
| Genitivo |
कर्मवत्याः
karmavatyāḥ
|
कर्मवत्योः
karmavatyoḥ
|
कर्मवतीनाम्
karmavatīnām
|
| Locativo |
कर्मवत्याम्
karmavatyām
|
कर्मवत्योः
karmavatyoḥ
|
कर्मवतीषु
karmavatīṣu
|