| Singular | Dual | Plural |
| Nominative |
कर्महेत्वी
karmahetvī
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्व्यः
karmahetvyaḥ
|
| Vocative |
कर्महेत्वि
karmahetvi
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्व्यः
karmahetvyaḥ
|
| Accusative |
कर्महेत्वीम्
karmahetvīm
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्वीः
karmahetvīḥ
|
| Instrumental |
कर्महेत्व्या
karmahetvyā
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभिः
karmahetvībhiḥ
|
| Dative |
कर्महेत्व्यै
karmahetvyai
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभ्यः
karmahetvībhyaḥ
|
| Ablative |
कर्महेत्व्याः
karmahetvyāḥ
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभ्यः
karmahetvībhyaḥ
|
| Genitive |
कर्महेत्व्याः
karmahetvyāḥ
|
कर्महेत्व्योः
karmahetvyoḥ
|
कर्महेत्वीनाम्
karmahetvīnām
|
| Locative |
कर्महेत्व्याम्
karmahetvyām
|
कर्महेत्व्योः
karmahetvyoḥ
|
कर्महेत्वीषु
karmahetvīṣu
|