| Singular | Dual | Plural |
Nominativo |
कर्महेत्वी
karmahetvī
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्व्यः
karmahetvyaḥ
|
Vocativo |
कर्महेत्वि
karmahetvi
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्व्यः
karmahetvyaḥ
|
Acusativo |
कर्महेत्वीम्
karmahetvīm
|
कर्महेत्व्यौ
karmahetvyau
|
कर्महेत्वीः
karmahetvīḥ
|
Instrumental |
कर्महेत्व्या
karmahetvyā
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभिः
karmahetvībhiḥ
|
Dativo |
कर्महेत्व्यै
karmahetvyai
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभ्यः
karmahetvībhyaḥ
|
Ablativo |
कर्महेत्व्याः
karmahetvyāḥ
|
कर्महेत्वीभ्याम्
karmahetvībhyām
|
कर्महेत्वीभ्यः
karmahetvībhyaḥ
|
Genitivo |
कर्महेत्व्याः
karmahetvyāḥ
|
कर्महेत्व्योः
karmahetvyoḥ
|
कर्महेत्वीनाम्
karmahetvīnām
|
Locativo |
कर्महेत्व्याम्
karmahetvyām
|
कर्महेत्व्योः
karmahetvyoḥ
|
कर्महेत्वीषु
karmahetvīṣu
|