| Singular | Dual | Plural |
Nominative |
कष्टाधिका
kaṣṭādhikā
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Vocative |
कष्टाधिके
kaṣṭādhike
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Accusative |
कष्टाधिकाम्
kaṣṭādhikām
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Instrumental |
कष्टाधिकया
kaṣṭādhikayā
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभिः
kaṣṭādhikābhiḥ
|
Dative |
कष्टाधिकायै
kaṣṭādhikāyai
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभ्यः
kaṣṭādhikābhyaḥ
|
Ablative |
कष्टाधिकायाः
kaṣṭādhikāyāḥ
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभ्यः
kaṣṭādhikābhyaḥ
|
Genitive |
कष्टाधिकायाः
kaṣṭādhikāyāḥ
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकानाम्
kaṣṭādhikānām
|
Locative |
कष्टाधिकायाम्
kaṣṭādhikāyām
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकासु
kaṣṭādhikāsu
|