Sanskrit tools

Sanskrit declension


Declension of कष्टाधिका kaṣṭādhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टाधिका kaṣṭādhikā
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Vocative कष्टाधिके kaṣṭādhike
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Accusative कष्टाधिकाम् kaṣṭādhikām
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Instrumental कष्टाधिकया kaṣṭādhikayā
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभिः kaṣṭādhikābhiḥ
Dative कष्टाधिकायै kaṣṭādhikāyai
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभ्यः kaṣṭādhikābhyaḥ
Ablative कष्टाधिकायाः kaṣṭādhikāyāḥ
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभ्यः kaṣṭādhikābhyaḥ
Genitive कष्टाधिकायाः kaṣṭādhikāyāḥ
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकानाम् kaṣṭādhikānām
Locative कष्टाधिकायाम् kaṣṭādhikāyām
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकासु kaṣṭādhikāsu