| Singular | Dual | Plural |
Nominativo |
कष्टाधिका
kaṣṭādhikā
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Vocativo |
कष्टाधिके
kaṣṭādhike
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Acusativo |
कष्टाधिकाम्
kaṣṭādhikām
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकाः
kaṣṭādhikāḥ
|
Instrumental |
कष्टाधिकया
kaṣṭādhikayā
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभिः
kaṣṭādhikābhiḥ
|
Dativo |
कष्टाधिकायै
kaṣṭādhikāyai
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभ्यः
kaṣṭādhikābhyaḥ
|
Ablativo |
कष्टाधिकायाः
kaṣṭādhikāyāḥ
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकाभ्यः
kaṣṭādhikābhyaḥ
|
Genitivo |
कष्टाधिकायाः
kaṣṭādhikāyāḥ
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकानाम्
kaṣṭādhikānām
|
Locativo |
कष्टाधिकायाम्
kaṣṭādhikāyām
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकासु
kaṣṭādhikāsu
|