Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कष्टाधिका kaṣṭādhikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कष्टाधिका kaṣṭādhikā
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Vocativo कष्टाधिके kaṣṭādhike
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Acusativo कष्टाधिकाम् kaṣṭādhikām
कष्टाधिके kaṣṭādhike
कष्टाधिकाः kaṣṭādhikāḥ
Instrumental कष्टाधिकया kaṣṭādhikayā
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभिः kaṣṭādhikābhiḥ
Dativo कष्टाधिकायै kaṣṭādhikāyai
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभ्यः kaṣṭādhikābhyaḥ
Ablativo कष्टाधिकायाः kaṣṭādhikāyāḥ
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकाभ्यः kaṣṭādhikābhyaḥ
Genitivo कष्टाधिकायाः kaṣṭādhikāyāḥ
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकानाम् kaṣṭādhikānām
Locativo कष्टाधिकायाम् kaṣṭādhikāyām
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकासु kaṣṭādhikāsu