Sanskrit tools

Sanskrit declension


Declension of कष्टाधिक kaṣṭādhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टाधिकम् kaṣṭādhikam
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Vocative कष्टाधिक kaṣṭādhika
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Accusative कष्टाधिकम् kaṣṭādhikam
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Instrumental कष्टाधिकेन kaṣṭādhikena
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकैः kaṣṭādhikaiḥ
Dative कष्टाधिकाय kaṣṭādhikāya
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकेभ्यः kaṣṭādhikebhyaḥ
Ablative कष्टाधिकात् kaṣṭādhikāt
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकेभ्यः kaṣṭādhikebhyaḥ
Genitive कष्टाधिकस्य kaṣṭādhikasya
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकानाम् kaṣṭādhikānām
Locative कष्टाधिके kaṣṭādhike
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकेषु kaṣṭādhikeṣu