| Singular | Dual | Plural |
Nominativo |
कष्टाधिकम्
kaṣṭādhikam
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकानि
kaṣṭādhikāni
|
Vocativo |
कष्टाधिक
kaṣṭādhika
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकानि
kaṣṭādhikāni
|
Acusativo |
कष्टाधिकम्
kaṣṭādhikam
|
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकानि
kaṣṭādhikāni
|
Instrumental |
कष्टाधिकेन
kaṣṭādhikena
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकैः
kaṣṭādhikaiḥ
|
Dativo |
कष्टाधिकाय
kaṣṭādhikāya
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकेभ्यः
kaṣṭādhikebhyaḥ
|
Ablativo |
कष्टाधिकात्
kaṣṭādhikāt
|
कष्टाधिकाभ्याम्
kaṣṭādhikābhyām
|
कष्टाधिकेभ्यः
kaṣṭādhikebhyaḥ
|
Genitivo |
कष्टाधिकस्य
kaṣṭādhikasya
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकानाम्
kaṣṭādhikānām
|
Locativo |
कष्टाधिके
kaṣṭādhike
|
कष्टाधिकयोः
kaṣṭādhikayoḥ
|
कष्टाधिकेषु
kaṣṭādhikeṣu
|