Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कष्टाधिक kaṣṭādhika, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कष्टाधिकम् kaṣṭādhikam
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Vocativo कष्टाधिक kaṣṭādhika
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Acusativo कष्टाधिकम् kaṣṭādhikam
कष्टाधिके kaṣṭādhike
कष्टाधिकानि kaṣṭādhikāni
Instrumental कष्टाधिकेन kaṣṭādhikena
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकैः kaṣṭādhikaiḥ
Dativo कष्टाधिकाय kaṣṭādhikāya
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकेभ्यः kaṣṭādhikebhyaḥ
Ablativo कष्टाधिकात् kaṣṭādhikāt
कष्टाधिकाभ्याम् kaṣṭādhikābhyām
कष्टाधिकेभ्यः kaṣṭādhikebhyaḥ
Genitivo कष्टाधिकस्य kaṣṭādhikasya
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकानाम् kaṣṭādhikānām
Locativo कष्टाधिके kaṣṭādhike
कष्टाधिकयोः kaṣṭādhikayoḥ
कष्टाधिकेषु kaṣṭādhikeṣu