Sanskrit tools

Sanskrit declension


Declension of काकघ्नी kākaghnī, f.

Reference(s): Müller p. 105, §226 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative काकघ्नीः kākaghnīḥ
काकघ्नियौ kākaghniyau
काकघ्नियः kākaghniyaḥ
Vocative काकघ्नीः kākaghnīḥ
काकघ्नियौ kākaghniyau
काकघ्नियः kākaghniyaḥ
Accusative काकघ्नियम् kākaghniyam
काकघ्नियौ kākaghniyau
काकघ्नियः kākaghniyaḥ
Instrumental काकघ्निया kākaghniyā
काकघ्नीभ्याम् kākaghnībhyām
काकघ्नीभिः kākaghnībhiḥ
Dative काकघ्निये kākaghniye
काकघ्नियै kākaghniyai
काकघ्नीभ्याम् kākaghnībhyām
काकघ्नीभ्यः kākaghnībhyaḥ
Ablative काकघ्नियः kākaghniyaḥ
काकघ्नियाः kākaghniyāḥ
काकघ्नीभ्याम् kākaghnībhyām
काकघ्नीभ्यः kākaghnībhyaḥ
Genitive काकघ्नियः kākaghniyaḥ
काकघ्नियाः kākaghniyāḥ
काकघ्नियोः kākaghniyoḥ
काकघ्नियाम् kākaghniyām
काकघ्नीनाम् kākaghnīnām
Locative काकघ्नियि kākaghniyi
काकघ्नियाम् kākaghniyām
काकघ्नियोः kākaghniyoḥ
काकघ्नीषु kākaghnīṣu