Singular | Dual | Plural | |
Nominativo |
काकघ्नीः
kākaghnīḥ |
काकघ्नियौ
kākaghniyau |
काकघ्नियः
kākaghniyaḥ |
Vocativo |
काकघ्नीः
kākaghnīḥ |
काकघ्नियौ
kākaghniyau |
काकघ्नियः
kākaghniyaḥ |
Acusativo |
काकघ्नियम्
kākaghniyam |
काकघ्नियौ
kākaghniyau |
काकघ्नियः
kākaghniyaḥ |
Instrumental |
काकघ्निया
kākaghniyā |
काकघ्नीभ्याम्
kākaghnībhyām |
काकघ्नीभिः
kākaghnībhiḥ |
Dativo |
काकघ्निये
kākaghniye काकघ्नियै kākaghniyai |
काकघ्नीभ्याम्
kākaghnībhyām |
काकघ्नीभ्यः
kākaghnībhyaḥ |
Ablativo |
काकघ्नियः
kākaghniyaḥ काकघ्नियाः kākaghniyāḥ |
काकघ्नीभ्याम्
kākaghnībhyām |
काकघ्नीभ्यः
kākaghnībhyaḥ |
Genitivo |
काकघ्नियः
kākaghniyaḥ काकघ्नियाः kākaghniyāḥ |
काकघ्नियोः
kākaghniyoḥ |
काकघ्नियाम्
kākaghniyām काकघ्नीनाम् kākaghnīnām |
Locativo |
काकघ्नियि
kākaghniyi काकघ्नियाम् kākaghniyām |
काकघ्नियोः
kākaghniyoḥ |
काकघ्नीषु
kākaghnīṣu |