Sanskrit tools

Sanskrit declension


Declension of कालाकृष्टा kālākṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाकृष्टा kālākṛṣṭā
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Vocative कालाकृष्टे kālākṛṣṭe
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Accusative कालाकृष्टाम् kālākṛṣṭām
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Instrumental कालाकृष्टया kālākṛṣṭayā
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभिः kālākṛṣṭābhiḥ
Dative कालाकृष्टायै kālākṛṣṭāyai
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभ्यः kālākṛṣṭābhyaḥ
Ablative कालाकृष्टायाः kālākṛṣṭāyāḥ
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभ्यः kālākṛṣṭābhyaḥ
Genitive कालाकृष्टायाः kālākṛṣṭāyāḥ
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टानाम् kālākṛṣṭānām
Locative कालाकृष्टायाम् kālākṛṣṭāyām
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टासु kālākṛṣṭāsu