| Singular | Dual | Plural |
Nominative |
कालाकृष्टा
kālākṛṣṭā
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Vocative |
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Accusative |
कालाकृष्टाम्
kālākṛṣṭām
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Instrumental |
कालाकृष्टया
kālākṛṣṭayā
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभिः
kālākṛṣṭābhiḥ
|
Dative |
कालाकृष्टायै
kālākṛṣṭāyai
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभ्यः
kālākṛṣṭābhyaḥ
|
Ablative |
कालाकृष्टायाः
kālākṛṣṭāyāḥ
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभ्यः
kālākṛṣṭābhyaḥ
|
Genitive |
कालाकृष्टायाः
kālākṛṣṭāyāḥ
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टानाम्
kālākṛṣṭānām
|
Locative |
कालाकृष्टायाम्
kālākṛṣṭāyām
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टासु
kālākṛṣṭāsu
|