Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालाकृष्टा kālākṛṣṭā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालाकृष्टा kālākṛṣṭā
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Vocativo कालाकृष्टे kālākṛṣṭe
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Acusativo कालाकृष्टाम् kālākṛṣṭām
कालाकृष्टे kālākṛṣṭe
कालाकृष्टाः kālākṛṣṭāḥ
Instrumental कालाकृष्टया kālākṛṣṭayā
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभिः kālākṛṣṭābhiḥ
Dativo कालाकृष्टायै kālākṛṣṭāyai
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभ्यः kālākṛṣṭābhyaḥ
Ablativo कालाकृष्टायाः kālākṛṣṭāyāḥ
कालाकृष्टाभ्याम् kālākṛṣṭābhyām
कालाकृष्टाभ्यः kālākṛṣṭābhyaḥ
Genitivo कालाकृष्टायाः kālākṛṣṭāyāḥ
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टानाम् kālākṛṣṭānām
Locativo कालाकृष्टायाम् kālākṛṣṭāyām
कालाकृष्टयोः kālākṛṣṭayoḥ
कालाकृष्टासु kālākṛṣṭāsu