| Singular | Dual | Plural |
Nominativo |
कालाकृष्टा
kālākṛṣṭā
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Vocativo |
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Acusativo |
कालाकृष्टाम्
kālākṛṣṭām
|
कालाकृष्टे
kālākṛṣṭe
|
कालाकृष्टाः
kālākṛṣṭāḥ
|
Instrumental |
कालाकृष्टया
kālākṛṣṭayā
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभिः
kālākṛṣṭābhiḥ
|
Dativo |
कालाकृष्टायै
kālākṛṣṭāyai
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभ्यः
kālākṛṣṭābhyaḥ
|
Ablativo |
कालाकृष्टायाः
kālākṛṣṭāyāḥ
|
कालाकृष्टाभ्याम्
kālākṛṣṭābhyām
|
कालाकृष्टाभ्यः
kālākṛṣṭābhyaḥ
|
Genitivo |
कालाकृष्टायाः
kālākṛṣṭāyāḥ
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टानाम्
kālākṛṣṭānām
|
Locativo |
कालाकृष्टायाम्
kālākṛṣṭāyām
|
कालाकृष्टयोः
kālākṛṣṭayoḥ
|
कालाकृष्टासु
kālākṛṣṭāsu
|