| Singular | Dual | Plural |
Nominative |
कालाभ्यागमनम्
kālābhyāgamanam
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Vocative |
कालाभ्यागमन
kālābhyāgamana
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Accusative |
कालाभ्यागमनम्
kālābhyāgamanam
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Instrumental |
कालाभ्यागमनेन
kālābhyāgamanena
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनैः
kālābhyāgamanaiḥ
|
Dative |
कालाभ्यागमनाय
kālābhyāgamanāya
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनेभ्यः
kālābhyāgamanebhyaḥ
|
Ablative |
कालाभ्यागमनात्
kālābhyāgamanāt
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनेभ्यः
kālābhyāgamanebhyaḥ
|
Genitive |
कालाभ्यागमनस्य
kālābhyāgamanasya
|
कालाभ्यागमनयोः
kālābhyāgamanayoḥ
|
कालाभ्यागमनानाम्
kālābhyāgamanānām
|
Locative |
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनयोः
kālābhyāgamanayoḥ
|
कालाभ्यागमनेषु
kālābhyāgamaneṣu
|