Sanskrit tools

Sanskrit declension


Declension of कालाभ्यागमन kālābhyāgamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालाभ्यागमनम् kālābhyāgamanam
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Vocative कालाभ्यागमन kālābhyāgamana
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Accusative कालाभ्यागमनम् kālābhyāgamanam
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Instrumental कालाभ्यागमनेन kālābhyāgamanena
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनैः kālābhyāgamanaiḥ
Dative कालाभ्यागमनाय kālābhyāgamanāya
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनेभ्यः kālābhyāgamanebhyaḥ
Ablative कालाभ्यागमनात् kālābhyāgamanāt
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनेभ्यः kālābhyāgamanebhyaḥ
Genitive कालाभ्यागमनस्य kālābhyāgamanasya
कालाभ्यागमनयोः kālābhyāgamanayoḥ
कालाभ्यागमनानाम् kālābhyāgamanānām
Locative कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनयोः kālābhyāgamanayoḥ
कालाभ्यागमनेषु kālābhyāgamaneṣu