Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालाभ्यागमन kālābhyāgamana, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालाभ्यागमनम् kālābhyāgamanam
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Vocativo कालाभ्यागमन kālābhyāgamana
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Acusativo कालाभ्यागमनम् kālābhyāgamanam
कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनानि kālābhyāgamanāni
Instrumental कालाभ्यागमनेन kālābhyāgamanena
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनैः kālābhyāgamanaiḥ
Dativo कालाभ्यागमनाय kālābhyāgamanāya
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनेभ्यः kālābhyāgamanebhyaḥ
Ablativo कालाभ्यागमनात् kālābhyāgamanāt
कालाभ्यागमनाभ्याम् kālābhyāgamanābhyām
कालाभ्यागमनेभ्यः kālābhyāgamanebhyaḥ
Genitivo कालाभ्यागमनस्य kālābhyāgamanasya
कालाभ्यागमनयोः kālābhyāgamanayoḥ
कालाभ्यागमनानाम् kālābhyāgamanānām
Locativo कालाभ्यागमने kālābhyāgamane
कालाभ्यागमनयोः kālābhyāgamanayoḥ
कालाभ्यागमनेषु kālābhyāgamaneṣu