| Singular | Dual | Plural |
Nominativo |
कालाभ्यागमनम्
kālābhyāgamanam
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Vocativo |
कालाभ्यागमन
kālābhyāgamana
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Acusativo |
कालाभ्यागमनम्
kālābhyāgamanam
|
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनानि
kālābhyāgamanāni
|
Instrumental |
कालाभ्यागमनेन
kālābhyāgamanena
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनैः
kālābhyāgamanaiḥ
|
Dativo |
कालाभ्यागमनाय
kālābhyāgamanāya
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनेभ्यः
kālābhyāgamanebhyaḥ
|
Ablativo |
कालाभ्यागमनात्
kālābhyāgamanāt
|
कालाभ्यागमनाभ्याम्
kālābhyāgamanābhyām
|
कालाभ्यागमनेभ्यः
kālābhyāgamanebhyaḥ
|
Genitivo |
कालाभ्यागमनस्य
kālābhyāgamanasya
|
कालाभ्यागमनयोः
kālābhyāgamanayoḥ
|
कालाभ्यागमनानाम्
kālābhyāgamanānām
|
Locativo |
कालाभ्यागमने
kālābhyāgamane
|
कालाभ्यागमनयोः
kālābhyāgamanayoḥ
|
कालाभ्यागमनेषु
kālābhyāgamaneṣu
|