| Singular | Dual | Plural |
Nominative |
कालावधिः
kālāvadhiḥ
|
कालावधी
kālāvadhī
|
कालावधयः
kālāvadhayaḥ
|
Vocative |
कालावधे
kālāvadhe
|
कालावधी
kālāvadhī
|
कालावधयः
kālāvadhayaḥ
|
Accusative |
कालावधिम्
kālāvadhim
|
कालावधी
kālāvadhī
|
कालावधीन्
kālāvadhīn
|
Instrumental |
कालावधिना
kālāvadhinā
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभिः
kālāvadhibhiḥ
|
Dative |
कालावधये
kālāvadhaye
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभ्यः
kālāvadhibhyaḥ
|
Ablative |
कालावधेः
kālāvadheḥ
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभ्यः
kālāvadhibhyaḥ
|
Genitive |
कालावधेः
kālāvadheḥ
|
कालावध्योः
kālāvadhyoḥ
|
कालावधीनाम्
kālāvadhīnām
|
Locative |
कालावधौ
kālāvadhau
|
कालावध्योः
kālāvadhyoḥ
|
कालावधिषु
kālāvadhiṣu
|