Sanskrit tools

Sanskrit declension


Declension of कालावधि kālāvadhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालावधिः kālāvadhiḥ
कालावधी kālāvadhī
कालावधयः kālāvadhayaḥ
Vocative कालावधे kālāvadhe
कालावधी kālāvadhī
कालावधयः kālāvadhayaḥ
Accusative कालावधिम् kālāvadhim
कालावधी kālāvadhī
कालावधीन् kālāvadhīn
Instrumental कालावधिना kālāvadhinā
कालावधिभ्याम् kālāvadhibhyām
कालावधिभिः kālāvadhibhiḥ
Dative कालावधये kālāvadhaye
कालावधिभ्याम् kālāvadhibhyām
कालावधिभ्यः kālāvadhibhyaḥ
Ablative कालावधेः kālāvadheḥ
कालावधिभ्याम् kālāvadhibhyām
कालावधिभ्यः kālāvadhibhyaḥ
Genitive कालावधेः kālāvadheḥ
कालावध्योः kālāvadhyoḥ
कालावधीनाम् kālāvadhīnām
Locative कालावधौ kālāvadhau
कालावध्योः kālāvadhyoḥ
कालावधिषु kālāvadhiṣu